PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1584back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1583niṣaṇṇasya cāsya tatkṣaṇameva pasparśa duḥkhāsikā hṛdayam, aratigṛhītaśca visarjayāmbabhūva rājalokam, ativallabhānapi nālalāpa pārśvasthān, nimīlitalocano muhurmuhurmanasā jagāma kimpuruṣaviṣayam, ananyacetāḥ sasmāra hemakūṭasya, niṣkāraṇabāndhavatāmacintayanmahāśvetāpādānām, jīvitaphalamabhilalāṣa punaḥ punaḥ kādambarīdarśanam, apagatābhimānapeśalāya nitarāmaspṛhayanmadalekhāparicayāya, tamālikāṃ draṣṭumācakāṅkṣa, keyūrakāgamanamutpraikṣata, himagṛhakamapaśyat, uṣṇamāyataṃ punaruktaṃ niśaśvāsa babandha cādhikāṃ prītiṃ śeṣahāre, paścāt sthitāṃ puṇyabhāginīmamanyata patralekhām, evañcānupajātanidra eva tāmanayanniśām /
kad pb1.1584uṣasi cotthāya tasya jaraddraviḍadhārmikasyecchayā nisṛṣṭairdhanavisaraiḥ pūrayitvā manoratham, abhimatamabhiramaṇīyeṣu pradeśeṣu nivasannalpairevāhobhirujjayinīmājagāma /
kad pb1.1585ākasmikāgamanaprahṛṣṭasambhrāntānāṃ paurāṇāmarghakamalānīva namaskārāñjalisahasrāṇi pratīcchannatarkiṃta eva viveśa nagarīm /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.