PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.379back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.378rakṣāpratisaropetāni oṣadhisūtrāṇi babandha /
kad pb1.379parijano'pi cāsyāḥ satatamupaśrutyai nijagāma, tannimittāni ca jagrāha, śivābhyo māṃsabalipiṇḍamanudinaṃ niśyutsasarja, svapnadarśanāścaryyāṇyācāryyāṇāmācacakṣe, catvareṣu śivāvalim upajahāra /
kad pb1.380evaṃ gacchati kāle kadācidrājā kṣīṇabhūyiṣṭhāyāṃ rajanyāmalpāvaśeṣapāṇḍutārake jaratpārāvatapakṣadhūsare nabhasi svapne saudhaśikharasthitāyāvilāsavatyāḥ kariṇyā iva bisabalayamānane sakalakalāpūrṇamaṇḍalaṃ śaśinaṃ praviśantam adrākṣīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.